NCERT Solutions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता
२. एकपदेन उत्तरं लिखत–
(क) सिंहस्य नाम किम्?
(ख) गुहायाः स्वामी कः आसीत्?
(ग) सिंहः कस्मिन् समये गुहाया: समीपे आगतः ?
(घ) हस्तपाददिका: क्रियाः केषां न प्रवर्तन्ते?
(ङ) गुहा केन प्रतिध्वनिता?
उत्तराणिः
(क) खरनखर:
(ख) दधिपूच्छ:
(ग) सूर्यास्तसमये
(घ) भयसंत्रस्तमानसम्
(ड़) उच्चगर्जनेन।
३. पूर्णवाक्येन उत्तरत–
(क) खरनखर: कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
(ग) शृगालः किम् अचिन्तयत्?
(घ) शृगाल: कुत्र पलायित:?
(ङ) गुहासमीपमागत्य शृगालः किम् पश्यति?
(च) कः शोभते?
उत्तराणिः
(क) खरनखर: कस्मिंश्चित वने प्रतिवसति स्म।
(ख) महती गुहां दृष्ट्वा सिंहः अचिन्तयत्— "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि” इति।
(ग) शृगालः अचिन्तयत्— “अहो विनष्टोऽस्मि। नूनम् अस्मिन बिले सिंहः अस्तिति तर्कयामि। तत् किं करवाणी?”
(घ) शृगालः दूरं पलायित:।
(ड़) गुहासमीपमागत्य शृगालः यावत् पश्यति तावत् सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते, न च बहिरागता।
(च) य: अनागतं कुरुते सः शोभते।
४. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुर्वत–
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान?
(ख) दधिपुच्छ: नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(घ) भयस्पष्टतासंकेतं हस्तपादादिकाः क्रियाः न प्रवर्तन्र्ते?
(ङ) आहारनिमित्तं गुहायाः बिले द्वारे प्रक्षिप्तं सिंहस्य चिह्नं भवति वा?
(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान?
(ख) किं नाम शृगालः गुहायाः स्वामी आसीत?
(ग) एषा गुहा कस्य सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्र्ते?
(ङ) आह्वानेन शृगालः कुत्र प्रविश्य सिहं स्य भोज्यंभविष्यति?
५. घटनाक्रमानुसारं वाक्यानि लिखत–
(क) गुहायाः स्वामी दृढबुद्धिः नाम शृगालः समागतः।
(ख) सिंहः एका मृगां गुहायां अपश्यत्।
(ग) परिश्रान्तः सिंहः गुहायां प्रविष्टः।
(घ) शृगालः सिंहं बहिः प्रतीक्षमाणः।
(ङ) सिंहः शृगालस्य अभिप्रायं न जानाति।
(च) दूरं स्थित्वा शृगालः प्रलपितवतः।
(छ) गुहायाः अग्रे स्थितः शृगालस्य विचारः।
६. यथानिर्देशमुत्तरत–
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानी, संख्या सह पदानि अपि लिखत।
(ख) ततः अस्य आह्वानं करिष्ये– अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
(ग) ‘यदि त्वं मां न आह्वायसीः’ अस्मिन् वाक्ये कर्तृपदं किम्?
(ङ) ‘सिंहपददृष्ट्वा: गुहायाः प्रविष्टा दृष्ट्वा’ अस्मिन् वाक्ये क्रियापदं किम्?
(च) ‘वनेऽत्र संयुक्ताः समागताः जया’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तराणिः
(ख) तदहम अस्य आह्वानंकरोमि – अत्र ’अहम इति पदं सिहायं प्रयुक्तम।
(ग) ’यदि त्वंमांन आह्वयसि’ अस्मिन्वाक्ये ’त्वम’्इति कर्तृपदम र्तृ ।
७. मञ्जूषातः अव्ययपदानि चिन्त्वा रिक्तस्थानानि पूरयत–
नीचैः, तदा, कदाचन, परम्, यदि, सहसा, तर्हि, यदा, च, दूरे
पाठ्यांशः रिक्तस्थान सहित–
एकस्मिन वने .............. व्याध: जालं विस्तृतं .................. स्थितम्। क्रमेण: आकाशात् सर्पवर्गः क्षेपतोपततः। .................. आहतः .................. कण्ठतः तण्डुलम् अनुपश्यन् पतङ्गः पतितः। ..............: जालं। तत्र शृगालः, नानाचित्रः पक्षिः: अपहताः। .............. एकः कोटिकः पतङ्गः गच्छति। तत्र तण्डुलानाम् ..............: राशिः। दृष्ट्वा: उपसृत्य शृगालः कथयति: तण्डुलानि खादित्वा गच्छ। पतङ्गः: निष्पन्नः। अतः उक्तम् .................. विश्वसिति न क्रियात्।
उत्तराणि:
एकस्मिन वने कश्चन व्याध: जालंविस्तीर्य दरूेस्थित:। क्रमश: आकाशेसपरिवार: कपोतराज: चित्रग्रीव:
निर्गतर्ग
:। तदा तण्डुलकणानामपु रि कपोतानांलोभो जात:। परन्तुराजा तत्र सहमत: नासीत।् तस्य यक्ति ु :
आसीत्यदि निर्जनर्ज ेवनेकोऽपि मनष्ुयो नास्ति तर्हि कुतो वा तण्डुलकणानांसम्भव:? यदा राज्ञ:
उपदेशमस्वीकृत्य तेनीच: ैआगता, तदा जालेनिपतिता:। अत: उक्तम ' ् सहसा विदधीत न क्रियाम'्।
Comments
Post a Comment